A 468-22 Caṇḍīpāṭhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/22
Title: Caṇḍīpāṭhavidhi
Dimensions: 19.9 x 11 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6767
Remarks:


Reel No. A 468-22 Inventory No. 14499

Title Caṇḍīpāṭhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 19.5 x 11.0 cm

Folios 16

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso

Place of Copying

Place of Deposit NAK

Accession No. 5/6797

Manuscript Features

Excerpts

Beginning

atha śatacaṇḍīvidhānaṃ tatropahārāḥ prācīsādhanaṃ tato daśahasta dvādaśahastasya vā maṇḍapasya nirmāṇaṃ kāryaṃ tad uktaṃ rudrayāmale

uttarakhaṃḍe devīcaritre

daśadvādaśahastaṃ vā caturdāraṃ suśobhanaṃ

catur asraṃ patākāḍhyaṃ maṇḍapaṃ vedibhūṣitaṃ

ṣoḍaśastaṃbhasaṃyuktaṃ puṣpapallavaśobhitaṃ

catuḥkoṇayutāṃ vedī[ṃ] madhye kuryād vibhāgataḥ (fol. 1v1–6)

End

arghamaṃtraḥ

atha candrapūjā

kṣīrodārṇavasaṃbhūta atinetrasamudbhava⟨ḥ⟩

pūjāṃ gṛhāṇa me dattāṃ rohiṇyāsahita prabho 11

jyotsnāpati namastubhyaṃ namaste jyotiṣaṃ pate

namaste rohiṇīkāṃta arghyaṃ gṛhyaṃ(!) namostu te 12 iti candrārghaḥ (fol. 17v5–9)

=== Colophon ===x

Microfilm Details

Reel No. A 468/22

Date of Filming 02-01-1973

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-05-2009

Bibliography