A 468-22 Caṇḍīpāṭhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/22
Title: Caṇḍīpāṭhavidhi
Dimensions: 19.9 x 11 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6767
Remarks:
Reel No. A 468-22 Inventory No. 14499
Title Caṇḍīpāṭhavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 19.5 x 11.0 cm
Folios 16
Lines per Folio 9
Foliation figures in lower right-hand margin of the verso
Place of Copying
Place of Deposit NAK
Accession No. 5/6797
Manuscript Features
Excerpts
Beginning
atha śatacaṇḍīvidhānaṃ tatropahārāḥ prācīsādhanaṃ tato daśahasta dvādaśahastasya vā maṇḍapasya nirmāṇaṃ kāryaṃ tad uktaṃ rudrayāmale
uttarakhaṃḍe devīcaritre
daśadvādaśahastaṃ vā caturdāraṃ suśobhanaṃ
catur asraṃ patākāḍhyaṃ maṇḍapaṃ vedibhūṣitaṃ
ṣoḍaśastaṃbhasaṃyuktaṃ puṣpapallavaśobhitaṃ
catuḥkoṇayutāṃ vedī[ṃ] madhye kuryād vibhāgataḥ (fol. 1v1–6)
End
arghamaṃtraḥ
atha candrapūjā
kṣīrodārṇavasaṃbhūta atinetrasamudbhava⟨ḥ⟩
pūjāṃ gṛhāṇa me dattāṃ rohiṇyāsahita prabho 11
jyotsnāpati namastubhyaṃ namaste jyotiṣaṃ pate
namaste rohiṇīkāṃta arghyaṃ gṛhyaṃ(!) namostu te 12 iti candrārghaḥ (fol. 17v5–9)
=== Colophon ===x
Microfilm Details
Reel No. A 468/22
Date of Filming 02-01-1973
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-05-2009
Bibliography